दिनकर

विक्षनरी से
दिनकर

सूर्य।

हिन्दी

प्रकाशितकोशों से अर्थ

शब्दसागर

दिनकर संज्ञा पुं॰ [सं॰]

१. सूर्य ।

२. आक । मंदार । यौ॰— दिनकरकन्या । दिनकरतनय = दे॰ 'दिनकरसुत' । दिनकर- तनया, दिनकरसुता = यमुना ।