भवानी

विक्षनरी से


हिन्दी[सम्पादन]

प्रकाशितकोशों से अर्थ[सम्पादन]

शब्दसागर[सम्पादन]

भवानी संज्ञा स्त्री॰ [सं॰] भव की भार्या, दुर्गा । यौ॰—भवानीकांत = शिव । भवानीगुरु, भवानीतात =हिम- वान् । भवानीनंदन =(१) कार्तिकेय । (२) गणेश । भवानी- पति, भवानीवल्लभ, भवानीसख=शिव ।