केलि

विक्षनरी से

हिन्दी[सम्पादन]

प्रकाशितकोशों से अर्थ[सम्पादन]

शब्दसागर[सम्पादन]

केलि ^१ संज्ञा स्त्री॰ [सं॰]

१. खेल । क्रीड़ा ।

२. रति । मैथुन । समागमन । स्त्रीप्रसंग । उ॰— अस कहि अमित बनाये एंगा । कीन्ही केलि सबन के संगा ।— रघुनाथ (शब्द॰) । यौ॰— केलिगृह । केलिनिकेतन । केलिमंदिर । केलिभवन, केलि- सदन = रति या क्रीडा़ का स्थान । केलिनगर = कामासक्त । केलिपर = विलासी । केलिपल्लव = क्रीड़ार्थ तालाब । क्रीड़ा- सरोवर । केलिरंग = क्रीड़ा स्थान । केलिवन = क्रीड़ाउपवन । कोलिशयन= विलासशय्या । केलिसचिव = नर्मसचिव ।

३. हँसी । ठट्ठा । मजाक । दिल्लगी ।

४. पृथ्वी ।

केलि ^२ † पु संज्ञा स्त्री॰ [सं॰ कवली] दे॰ 'कदली' । उ॰— केलि फूल दासी कौ हेतू ।— माधवानल॰ पृ॰ २७९ ।