तिब्ब

विक्षनरी से


हिन्दी[सम्पादन]

प्रकाशितकोशों से अर्थ[सम्पादन]

शब्दसागर[सम्पादन]

तिब्ब संज्ञा स्त्री॰ [अ॰]

१. यूनानी चिकित्सा शास्त्र । हकीमी ।

२. चिकित्सा शास्त्र [को॰] । यौ॰— तिब्बे कदीम = प्राचीन चिकित्सापद्धति । तिब्बे जदीद = नवीन चिकित्सापद्धति या पाश्चात्य चिकित्सापद्धति ।