पृथिवी

विक्षनरी से


हिन्दी[सम्पादन]

प्रकाशितकोशों से अर्थ[सम्पादन]

शब्दसागर[सम्पादन]

पृथिवी संज्ञा स्त्री॰ [सं॰] दे॰ 'पृथ्वी' । यौ॰—पृथिवीकंप । पृथिवीक्षित् । पृथिवीनाथ, पृथिवीपरिपालक, पृथिवीभुजंग = राजा । नरेश । पृथिविभृत् = पर्वत । धरणीधर । पृथिवीमंडल = भूमंडल । पृथिविरुह = पृथिवी पर पैदा होनेवाले वृक्ष । पृथिवी लोक ।