शृङ्गिन्

विक्षनरी से

संस्कृत[सम्पादन]

व्युत्पत्ति[सम्पादन]

शृङ्ग +‎ -इन्

विशेषण[सम्पादन]

शृङ्गिन् (लिप्यंतरण वांछित)

  1. सींग वाला
    पर्यायवाची: विषाणिन्
    विलोम शब्द: शम
    • ऋग्वेद १.३२.१५.१
      इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
      इन्द्र, जिनके हाथ में वज्र है, उस सब के राजा हैं जो चलता है और नहीं चलता; बिना सींग के और सींग वाले के भी।
    • रामायण २.२५.१९.२:
      महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ॥
      सींग वाले रौद्र भैंसे तुमसे द्रोह न करें, हे पुत्र!