सुभा

विक्षनरी से


हिन्दी[सम्पादन]

प्रकाशितकोशों से अर्थ[सम्पादन]

शब्दसागर[सम्पादन]

सुभा संज्ञा स्त्री॰ [सं॰ शुभा]

१. अमृत । पीयूष । सुधा ।

२. शोभा । कांति । छवि ।

३. परनारी । परस्त्री ।

४. हरीतकी । हड़ । उ॰—सुधा सुभा सोभा सुभा सुभा सिद्ध पर नारि । बहुरी सुभा हरीतकी हरिपद की रजधार ।—अनेकार्थ॰ (शब्द॰) ।