श्लेष्मन्

विक्षनरी से

संस्कृत[सम्पादन]

व्युत्पत्ति[सम्पादन]

श्लिष् (धातु) +‎ -मन्

संज्ञा[सम्पादन]

श्लेष्मन् (लिप्यंतरण वांछित)

  1. श्लेष्मा, कफ

वंशज[सम्पादन]

  • हिंदी: श्लेष्मा (śleṣmā)